A 430-19 Sarvārthacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 430/19
Title: Sarvārthacintāmaṇi
Dimensions: 24.5 x 10 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7056
Remarks:
Reel No. A 430-19 Inventory No. 63227
Title Sarvārthacintāmaṇi
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.5 x 10.0 cm
Folios 91
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin and lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/7056
Manuscript Features
On the exposure 2 is written śrīmatsarvārthacintāmaṇeḥ pustakamidaṃ || patrasaṃkhyā 100
Folios available up to 100v,
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
nirvighnam astu
śrīmacheṣagires (!) taṭādhinilayaṃ śrīveṃkaṭeśaṃ guruṃ
natvā veṃkaṭanāyakaṃ tvanu(2)dinaṃ jātopyayāryāt sudhīḥ
jyotiḥśāstramahābdhipāragamane vakṣyāmi potātmakaṃ
jyotiḥśāstravivekapā(3)kaviduṣāṃ sarvārthaciṃtāmaṇiṃ 1
nīlāṃbujaruciṃ devaṃ sakṛd yāṃti manorathaṃ
devāḥ praṇamya yaṃ sarve tan namā(4)mi gajānanaṃ 2 (fol. 1v1–4)
End
raṃdhrasthita⟨ḥ⟩syāpi bhṛgor vipāke
śastrāgnico(6)rakṣatam atra vighanaṃ
kvacit sukhe kiṃcid upaiti vittaṃ
kvacin nareśāptayaśaḥ pratāpaḥ 30
lābhasthitasyāpi bhṛgo(7)r vipāke
sugaṃdhamālyāṃbararājyapūjyaṃ
putrārthasaukhyaṃ kṛṣivikrayaṃ ca
dānaṃ svamānāṃkitapadyatālaṃ 31
vya(8)yagataśukradaśāyāṃ
labhate dhānyārtharājasanmānaṃ
sthānaṃ cyutiṃ pravāsaṃ
mātṛviyogaṃ manovi⟪lā⟫[[kā]]raṃ ca 32 e-(fol. 100v5–8)
«Sub-colophon:»
iti sarvārthaciṃtāmaṇau saptamodhyāyaḥ 7 (fol. 65v7)
Microfilm Details
Reel No. A 430/19
Date of Filming 06-10-1972
Exposures 103
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 40v–41r,
Catalogued by JU/MS
Date 18-09-2006
Bibliography