A 430-19 Sarvārthacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/19
Title: Sarvārthacintāmaṇi
Dimensions: 24.5 x 10 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7056
Remarks:


Reel No. A 430-19 Inventory No. 63227

Title Sarvārthacintāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.5 x 10.0 cm

Folios 91

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin and lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/7056

Manuscript Features

On the exposure 2 is written śrīmatsarvārthacintāmaṇeḥ pustakamidaṃ || patrasaṃkhyā 100

Folios available up to 100v,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nirvighnam astu

śrīmacheṣagires (!) taṭādhinilayaṃ śrīveṃkaṭeśaṃ guruṃ

natvā veṃkaṭanāyakaṃ tvanu(2)dinaṃ jātopyayāryāt sudhīḥ

jyotiḥśāstramahābdhipāragamane vakṣyāmi potātmakaṃ

jyotiḥśāstravivekapā(3)kaviduṣāṃ sarvārthaciṃtāmaṇiṃ 1

nīlāṃbujaruciṃ devaṃ sakṛd yāṃti manorathaṃ

devāḥ praṇamya yaṃ sarve tan namā(4)mi gajānanaṃ 2 (fol. 1v1–4)

End

raṃdhrasthita⟨ḥ⟩syāpi bhṛgor vipāke

śastrāgnico(6)rakṣatam atra vighanaṃ

kvacit sukhe kiṃcid upaiti vittaṃ

kvacin nareśāptayaśaḥ pratāpaḥ 30

lābhasthitasyāpi bhṛgo(7)r vipāke

sugaṃdhamālyāṃbararājyapūjyaṃ

putrārthasaukhyaṃ kṛṣivikrayaṃ ca

dānaṃ svamānāṃkitapadyatālaṃ 31

vya(8)yagataśukradaśāyāṃ

labhate dhānyārtharājasanmānaṃ

sthānaṃ cyutiṃ pravāsaṃ

mātṛviyogaṃ manovi⟪lā⟫[[kā]]raṃ ca 32  e-(fol. 100v5–8)

«Sub-colophon:»

iti sarvārthaciṃtāmaṇau saptamodhyāyaḥ 7 (fol. 65v7)

Microfilm Details

Reel No. A 430/19

Date of Filming 06-10-1972

Exposures 103

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 40v–41r,

Catalogued by JU/MS

Date 18-09-2006

Bibliography